वांछित मन्त्र चुनें

पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभि॑: । अ॒भि विश्वा॑नि॒ काव्या॑ ॥

अंग्रेज़ी लिप्यंतरण

pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ | abhi viśvāni kāvyā ||

पद पाठ

पव॑स्व । वा॒चः । अ॒ग्रि॒यः । सोम॑ । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ । अ॒भि । विश्वा॑नि । काव्या॑ ॥ ९.६२.२५

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:25 | अष्टक:7» अध्याय:1» वर्ग:28» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:25


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सौम्य ! (अग्रियः) आप जो कि हम लोगों में अग्रणी हैं, इससे (चित्राभिः ऊतिभिः) अनेक प्रकार की विचित्र रक्षाओं से (वाचः) अपनी आज्ञाविषयक वाणी को तथा (विश्वानि काव्या) सम्पूर्ण वेदादि काव्यों को (अभिरक्ष) सुरक्षित कीजिये ॥२५॥
भावार्थभाषाः - इस मन्त्र में परमेश्वर से रक्षार्थ प्रार्थना की गई है ॥२५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सौम्यस्वभावशालिन् ! (अग्रियः) यतोऽस्मास्वग्रणीर्भवान् अतः (चित्राभिः ऊतिभिः) बहुविधविचित्ररक्षाभिः (वाचः) स्वाज्ञाविषयिणीं वाचम् तथा (विश्वानि काव्या) समस्तवेदादिकाव्यानि (अभिरक्ष) सुरक्षयतु ॥२५॥